Top Guidelines Of bhairav kavach

Wiki Article



यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम्

हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः।।

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥



ॐ ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ।

Sacred Threads: Intricately woven sacred threads are an integral Portion of the Kavach, symbolizing the interconnectedness of your spiritual realms along with the earthly airplane.

 

महाकालोऽक्षेत्रं श्रियं मे सर्वतो गिरा।

जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥

इति get more info ते कथितं देवि गोपनीयं स्वयोनिवत् ॥ ३२॥

सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् ।

मालिनी पुत्रकः पातु पशूनश्वान् गजस्तथा

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

भीषणास्यो ममास्यं च शक्तिहस्तो गलं मम

Report this wiki page